Sri Suktam Lyrics in Hindi / English – श्री सूक्त मंत्र पाठ ( Lakshmi Bhajan )

Sri Suktam Lyrics in Hindi

ॐ हिरण्यवर्णां हरिणीं
सुवर्ण रजतस्रजाम ।
चन्द्रां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ।

तां म आवह जातवेदो
लक्ष्मी मनपगामिनीम ।
यस्या हिरण्यं विन्देयं
गामश्वं पुरुषानहम् ।

अश्वपूर्वां रथमध्यां
हस्तिनाद प्रबोधिनीम ।
श्रियं देवीमुपह्वये श्रीर्मा
देवी र्जुषताम ।

कां सोस्मितां हिरण्यप्राकारामार्दा
ज्वलन्तीं तृप्तां तर्पयन्तीम ।
पद्मे स्थितां पद्मवर्णां
तामिहोपह्वये श्रियम् ।

चन्द्रां प्रभासां यशसा ज्वलन्तीं
श्रियं लोके देवजुष्टामुदाराम ।
तां पद्मिनीमीं शरणमहं
प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।

आदित्यवर्णे तपसोऽधिजातो
वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु
मायान्तरा याश्च बाह्या अलक्ष्मीः ।

उपैतु मां देवसखः
कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन
कीर्तिमृद्धिं ददातु मे ।

क्षुप्पिपासा मलां ज्येष्ठाम
लक्ष्मीं नाश्याम्यहम ।
अभूतिमसमृद्धिं च सर्वां
निर्णुद मे गृहात ।

गन्धद्वारां दुराधर्षां
नित्यपुष्टां करीषिणीम् ।
ईश्वरी सर्वभूतानां
तामिहोपह्वये श्रियम ।

मनसः काममाकूतिं वाचः
सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि
श्रीः श्रयतां यशः ।

कर्दमेन प्रजाभूता मयि
संभव कर्दम ।
श्रियं वासय मे कुले मातरं
पद्ममालिनीम ।

आपः सृजन्तु स्नि-ग्धानि चिक्लीत
वस् में गृहे ।
निच देवीं मातरं श्रियं
वासय मे कुले ।

आर्द्रां पुष्करिणीम पुष्टिं
पिँगलां पद्ममालिनीं ।
चन्द्रां हिरण्यमयीं लक्ष्मीं
जातवेदो म आवह ।

आर्द्रां यःकरिणींयष्टिं
सुवर्णा हेममालिनीं ।
सूर्यां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ।

तां म आवह जातवेदो
लक्ष्मीमनपगामिनीम ।
यस्यां हिरण्यं प्रभूतं गावो
दास्योऽश्र्वान् विन्देयं पुरुषान्हम् ।

यः शुचि प्रयतो भूत्वा
जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च
श्रीकामः सततं जपेत् ।

पद्मानने पद्म ऊरु
पद्माक्षी पद्मसम्भवे ।
तन्मे भजसि पद्माक्षि येन
सौख्यं लभाम्यहम ।

अश्वदायी गोदायी
धनदायी महाधने ।
धनं मे जुषतां देवि
सर्वकामांश्च देहि मे ।

पद्मानने पद्मविपद्मपत्रे
पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विश्वमनोऽनुकूले
त्वत्पादपद्मं मयिसन्निधत्सव ।

पुत्रपौत्रधनं धान्यं
हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसी माता
आयुष्मन्तं करोतु मे ।

धनमग्निर्धनं वायुर्धनं
सूर्यो धनं वसुः ।
धनमिन्द्रो वृहस्पतिर्वरुणं
धनमस्तु मे ।

वैनतेय सोमं पिब
सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं
ददातु सोमिनः ।

न क्रोधो न च मात्सर्य न
लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां
श्रीसूक्तम जपत् ।

सरसिजनिलये सरोजहस्ते
धवलतरांशुकगन्धमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यं ।

विष्णुपत्नीं क्षमां देवीं
माधवीं माधव प्रियाम् ।
लक्ष्मीं प्रियसखीं
भूमिं नमाम्यच्युतवल्लभाम् ।

महालक्ष्मी च विद्महे
विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मी प्रचोदयात् ।

आनन्दः कर्दमः श्री
दश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च
श्रीर्देवीर्देवता मताः ।

ऋणरोगादिदारिद्र्य
पापक्षुदपमृत्यवः ।
भयशोकमनस्तापा
नश्यन्तु मम सर्वदा ।

श्रीवर्चस्वमायुष्य
मारोग्यमाविधाच्छोभमानं महीयते ।
धान्यं धनं पशुं बहुपुत्रलाभं
शतसंवत्सरं दीर्घमायुः ।

ॐ महादेव्यै च विद्महे
विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मी प्रचोदयात् ।

ॐ शान्तिः शान्तिः शान्तिः

Mero Man Ram Hi Ram Rate Re Lyrics – मेरो मन राम ही राम रटे रे लिरिक्स

Sri Suktam Lyrics in English

Om Hiranya Varnaam Harineem
Suvarna Rajata Srajaam.
Chandraam Hiranmayeem Lakshmeem
Jaatavedo Ma Aa Vaha.

Taam Ma Aa Vaha Jaatavedo
Lakshmee Manapa Gaamineem.
Yasyaam Hiranyam Vindeyam
Gaamashvam Purushaa Naham.

Ashva Purvaam Ratha Madhyaam
Hastinaada Pramodineem.
Shriyam Deveemupa Hvaye Shreermaa
Devi Jushataam.

Kaam Sosmitaam Hiranya Praakaaraa Maardraam
Jvalanteem Triptaam Tarpayanteem.
Padme Sthitaam Padma Varnaam
Taamihopa Hvaye Shriyam.

Chandraam Prabhaasaam Yashasaa Jvalanteem
Shriyam Loke Deva Jushtaa Mudaaraam.
Taam Padmineemeem Sharanam
Prapadye Alakshmeerme Nashyataam Tvaam Vrine.

Aaditya Varne Tapasoadhi Jaato
Vanaspati Stava Vrikshoatha Bilvah.
Tasya Phalaani Tapasaa Nudantu
Yaa Antaraa Yaashcha Baahyaa Alakshmeeh.

Upaitu Maam Devasakhah
Keertishcha Maninaa Saha.
Pradurbhutoasmi Rashtreasmin
Keerti Mriddhim Dadaatu Me.

Kshutpipasaa Malaam Jyeshthaama
Lakshmeem Naashayaa Myaham.
Abhutima Samriddhim Cha Sarvaam
Nirnuda Me Grihaat.

Gandha Dvaaram Duraadharshaam
Nitya Pushtam Karishinim.
Ishvareem Sarva Bhutanaam
Tamihopa Hvaye Shriyam.

Manasah Kamamaa Kutim Vaachah
Satya Mashimahi.
Pashunaam Rupa Mannasya Mayi
Shreeh Shrayataam Yashah.

Kardamena Prajaa Bhutaa Mayi
Sambhava Kardama.
Shriyam Vaasaya Me Kule Maataram
Padma Maalineem.

Aapah Srijantu Snigdhaani Chikleeta
Vasa Me Grihe.
Ni Cha Deveem Maataram Shriyam
Vaasaya Me Kule.

Aardraam Pushkarineem Pushtim
Pingalaam Padma Maalineem.
Chandraam Hiranmayim Lakshmim
Jaatavedo Ma Aa Vaha.

Aardraam Yah Karineem Yashtim
Suvarnaam Hema Maalineem.
Suryaam Hiranmayeem Lakshmeem
Jaatavedo Ma Aa Vaha.

Taam Ma Aa Vaha Jaatavedo
Lakshmee Manapa Gaamineem.
Yasyaam Hiranyam Prabhutam Gaavo
Daasyo Ashvaan Vindeyam Purushaa Naham.

Yah Shuchih Prayato Bhutvaa
Juhuyaadaajya Manvaham.
Suktam Pancha Dasharcham Cha
Shree Kaamah Satatam Japet.

Padmaanane Padmauru
Padmaakshi Padma Sambhave.
Tanme Bhajasi Padmaakshi Yena
Saukhyam Labhaamyaham.

Ashvadaayi Godaayi
Dhanadaayi Mahadhane.
Dhanam Me Jushataam Devi
Sarva Kaamaanshcha Dehi Me.

Padmaanane Padma Vipadma Patre
Padmapriye Padma Dalayataakshi.
Vishvapriye Vishnu Manoanukule
Tvatpaada Padmam Mayi San Ni Dhatsva.

Putra Pautra Dhanam Dhanyam
Hastya Shvaashvataree Ratham.
Prajaanaam Bhavasi Maataa
Aayushmantam Karotu Me.

Dhanamagnir Dhanam Vaayur Dhanam
Suryo Dhanam Vasuh.
Dhanamindro Brihaspatir Varuno
Dhana Mashvinaa.

Vainateya Somam Piba
Somam Pibatu Vritrahaa.
Somam Dhanasya Somino Mahyam
Dadaatu Sominah.

Na Krodho Na Cha Maatsaryam Na
Lobho Naashubhaa Matih.
Bhavanti Krita Punyanam Bhaktya
Shree Sukta Jaapinaam.

Sarasija Nilaye Saroja Haste
Dhavala Taraanshuka Gandha Malya Shobhe.
Bhagavati Hari Vallabhe Manogye
Tribhuvana Bhutikari Praseeda Mahyam.

Vishnu Patnim Kshamam Devim
Maadhaveem Maadhava Priyaam.
Lakshmeem Priya Sakheem
Bhumim Namaamya Chyuta Vallabhaam.

Mahaa Lakshmyai Cha Vidmahe
Vishnu Patnyai Cha Dheemahi.
Tanno Lakshmeeh Prachodayaat.

Aanandah Kardamah Shree
Dashchiklita Iti Vishrutaah.
Rishayah Shriyah Putrashcha
Shreer Deveer Devataa Mataah.

Rinarogaadi Daaridrya
Paapa Kshudapa Mrityavah.
Bhaya Shoka Manastaapaa
Nashyantu Mama Sarvadaa.

Shreer Varchasva Maayushya
Maarogya Maavidhaachchhobha Maanam Mahiyate.
Dhanam Dhaanyam Pashum Bahuputra Laabham
Shata Samvatsaram Deergha Maayuh.

Om Mahadevyai Cha Vidmahe
Vishnupatnai Cha Dheemahi.
Tanno Laxmi Prachodayat.

Om Shantihi Shantihi Shantihi

Tere Dwar Khada Bhagwan Lyrics – तेरे द्वार खड़ा भगवान भगत भर दे रे झोली

Maa Lakshmi Bhajan – श्री सूक्त मंत्र

Previous articleSai Baba Aarti Lyrics in Hindi and English – गुरुवार स्पेशल श्री साई बाबा आरती
Next articleO Shankar Mere Kab Honge Darshan Tere Lyrics – ओ शंकर मेरे भजन लिरिक्स

LEAVE A REPLY

Please enter your comment!
Please enter your name here