Gajendra Moksha Stotra Lyrics in Hindi & English – गजेंद्र मोक्ष स्तोत्र लिरिक्स

Gajendra Moksha Stotra Lyrics in Hindi

।। श्री शुकदेव उवाच ।।

एवं व्यवसितो बुद्ध्या
समाधाय मनो हृदि,
जजाप परमं जाप्यं
प्राग्जन्मन्यनुशिक्षितम । १ ।

।। गजेन्द्र उवाच ।।

ऊं नमो भगवते तस्मै
यत एतच्चिदात्मकम,
पुरुषायादिबीजाय
परेशायाभिधीमहि । २ ।

यस्मिन्निदं यतश्चेदं
येनेदं य इदं स्वयं,
योस्मात्परस्माच्च परस्तं
प्रपद्ये स्वयम्भुवम । ३ ।

यः स्वात्मनीदं निजमाययार्पितं
क्कचिद्विभातं क्क च तत्तिरोहितम,
अविद्धदृक साक्ष्युभयं तदीक्षते
स आत्ममूलोवतु मां परात्परः । ४ ।

कालेन पंचत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्व हेतुषु,
तमस्तदासीद गहनं गभीरं
यस्तस्य पारेभिविराजते विभुः । ५ ।

न यस्य देवा ऋषयः पदं विदु
र्जन्तुः पुनः कोर्हति गन्तुमीरितुम,
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमणः स मावतु । ६ ।

दिदृक्षवो यस्य पदं सुमंगलम
विमुक्त संगा मुनयः सुसाधव,
चरन्त्यलोकव्रतमव्रणं वने
भूतत्मभूता सुहृदः स मे गतिः । ७ ।

न विद्यते यस्य न जन्म कर्म वा
न नाम रूपे गुणदोष एव वा,
तथापि लोकाप्ययाम्भवाय यः
स्वमायया तान्युलाकमृच्छति । ८ ।

तस्मै नमः परेशाय ब्राह्मणेनन्तशक्तये,
अरूपायोरुरूपाय नम आश्चर्य कर्मणे । ९ ।

नम आत्म प्रदीपाय साक्षिणे परमात्मने,
नमो गिरां विदूराय मनसश्चेतसामपि । १० ।

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता,
नमः केवल्यनाथाय निर्वाणसुखसंविदे । ११ ।

नमः शान्ताय घोराय मूढाय गुण धर्मिणे,
निर्विशेषाय साम्याय नमो ज्ञानघनाय च । १२ ।

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे,
पुरुषायात्ममूलय मूलप्रकृतये नमः । १३ ।

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे,
असताच्छाययोक्ताय सदाभासय ते नमः । १४ ।

नमो नमस्ते खिल कारणाय
निष्कारणायद्भुत कारणाय,
सर्वागमान्मायमहार्णवाय
नमोपवर्गाय परायणाय । १५ ।

गुणारणिच्छन्न चिदूष्मपाय
तत्क्षोभविस्फूर्जित मान्साय,
नैष्कर्म्यभावेन विवर्जितागम
स्वयंप्रकाशाय नमस्करोमि । १६ ।

मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरुणाय नमोलयाय,
स्वांशेन सर्वतनुभृन्मनसि प्रतीत
प्रत्यग्दृशे भगवते बृहते नमस्ते । १७ ।

आत्मात्मजाप्तगृहवित्तजनेषु सक्तै
र्दुष्प्रापणाय गुणसंगविवर्जिताय,
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय । १८ ।

यं धर्मकामार्थविमुक्तिकामा
भजन्त इष्टां गतिमाप्नुवन्ति,
किं त्वाशिषो रात्यपि देहमव्ययं
करोतु मेदभ्रदयो विमोक्षणम । १९ ।

एकान्तिनो यस्य न कंचनार्थ
वांछन्ति ये वै भगवत्प्रपन्ना,
अत्यद्भुतं तच्चरितं सुमंगलं
गायन्त आनन्न्द समुद्रमग्नाः । २० ।

तमक्षरं ब्रह्म परं परेश
मव्यक्तमाध्यात्मिकयोगगम्यम,
अतीन्द्रियं सूक्षममिवातिदूर
मनन्तमाद्यं परिपूर्णमीडे । २१ ।

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा,
नामरूपविभेदेन फल्ग्व्या च कलया कृताः । २२ ।

यथार्चिषोग्नेः सवितुर्गभस्तयो
निर्यान्ति संयान्त्यसकृत स्वरोचिष,
तथा यतोयं गुणसंप्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः । २३ ।

स वै न देवासुरमर्त्यतिर्यंग
न स्त्री न षण्डो न पुमान न जन्तु,
नायं गुणः कर्म न सन्न चासन
निषेधशेषो जयतादशेषः । २४ ।

जिजीविषे नाहमिहामुया कि
मन्तर्बहिश्चावृतयेभयोन्या,
इच्छामि कालेन न यस्य विप्लव
स्तस्यात्मलोकावरणस्य मोक्षम । २५ ।

सोहं विश्वसृजं विश्वमविश्वं विश्ववेदसम,
विश्वात्मानमजं ब्रह्म प्रणतोस्मि परं पदम । २६ ।

योगरन्धित कर्माणो हृदि योगविभाविते,
योगिनो यं प्रपश्यन्ति योगेशं तं नतोस्म्यहम । २७ ।

नमो नमस्तुभ्यमसह्यवेग
शक्तित्रयायाखिलधीगुणाय,
प्रपन्नपालाय दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने । २८ ।

नायं वेद स्वमात्मानं यच्छ्क्त्याहंधिया हतम,
तं दुरत्ययमाहात्म्यं भगवन्तमितोस्म्यहम । २९ ।

।। श्री शुकदेव उवाच ।।

एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो विविधलिंगभिदाभिमाना,
नैते यदोपससृपुर्निखिलात्मकत्वात
तत्राखिलामर्मयो हरिराविरासीत । ३० ।

तं तद्वदार्त्तमुपलभ्य जगन्निवासः
स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भि,
छन्दोमयेन गरुडेन समुह्यमान
श्चक्रायुधोभ्यगमदाशु यतो गजेन्द्रः । ३१ ।

सोन्तस्सरस्युरुबलेन गृहीत आर्त्तो
दृष्ट्वा गरुत्मति हरि ख उपात्तचक्रम,
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छा
न्नारायण्खिलगुरो भगवान नम्स्ते । ३२ ।

तं वीक्ष्य पीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जहार,
ग्राहाद विपाटितमुखादरिणा गजेन्द्रं
सम्पश्यतां हरिरमूमुचदुस्त्रियाणाम । ३३ ।

Deva Shree Ganesha Lyrics – देवा श्री गणेशा लिरिक्स ( Ajay Gogavale Song )

Gajendra Moksha Stotra Lyrics in English

।। Shri Shukadev Uvach ।।

Avam Vyavsito Buddhaya
Samadhay Mano Hridi,
Jajap Paramam Japyam
Pragjanmanyanu Shikshitam.

।। Gajendra Uvach ।।

Om Namo Bhagwate Tasmai
Yathayetha Chidhathmakam,
Purusha Yadhi Beejay
Pareshayabhi Dheemahi.

Yasmin Idham Yatha Schedam
Tyenedham Ya Idam Swayam,
Yoasmath Parasamacha Parastam
Prapadhye Swayambhuvam.

Ya Swatmaneedam Nija Mayayaa Arpitam
Kwachid Vibhatham Kwa Cha Thath Thirohitham,
Aviddha Druk Saksha Yubhayam Thadheekshathe
Sa Aathma Moolo Avathu Maam Parathpara.

Kaalena Panchathwamitheshu Kruthsnasao
Lokeshu Paleshu Cha Sarva Hethushu,
Thamas Thadha Aaseed Gahanam Gabheeram
Yasthasya Parebhi Virajathe Vibhu.

Na Yasya Devaa Rishaya Padam Vidhu
Janthu Puna Ko Arhathi Ganthu Meerithum,
Yadhaa Natasya Aakruthibhir Vicheshtatho
Durathya Anukramana Sa Maavathu.

Dhidrukshavo Yasya Padam Su Mangalam
Vimuktha Sanghaa Munaya Susaadhava,
Charanthya Loka Vrutha Mavranam Vane
Bhoothama Bhoothaa Shrudh Sa May Gathi.

Na Vidhyathe Yasya Cha Janma Karma Vaa
Na Naama Roope Guna Dosha Yeva Vaa,
Thadhapi Lokaapya Ya Sambhavaya Ya
Swa Mayaya Thaanyunukala Mruchathi.

Thasmai Nama Paresaaya Brahmane Anatha Shakthaye,
Aroopyo Roopaya Nama Aascharya Karmane.

Nama Aathma Pradheepaya Sakshine Paramathmane,
Namo Giraam Vidhooraya Maanasa Schethasam Api.

Sathvena Prathi Labhyaya Naishkarmyena Vipaschitha,
Nama Kaivalya Nadhaya Nirvana Sukha Samvidhe.

Nama Santhaya Ghoraya Moodaaya Guna Dharmine,
Nirviseshaya Samyaya Namo Jnana Ganaya Cha.

Kshethragnaya Namasthubhyam Sarvadhyakshaya Sakshine,
Purushaa Yaathma Moolaya Moola Prakruthaye Nama.

Sarvendrye Guna Drushte Sarva Prathyaya Hethave,
Asathaa Cchaya Yokthaya Sadaa Basaaya They Nama.

Namo Namasthe Akhila Kaaranaya
Nish Kaaranaaya Adbhutha Kaaranaya,
Sarvaa Gamaamnaya Maharnavaya
Namo Apavargaya Parayanaya.

Gunarani Channa Chidooshmapaaya
Thathkshobha Visphoorjitha Manasaya,
Naishkarmya Bhavena Vivarjithagama
Swayam Prakasaya Namaskaromi.

Madruk Prapanna Pasu Pasa Vimokshanaya
Mukthaaya Bhoori Karunaya Namo Aalayaaya,
Swaamsena Sarva Thanu Brun Manasi Pratheetha
Prathyag Druse Bhagwathe Bruhathe Namasthe.

Athma Athmajaaptha Gruha Vitha Janeshu Saakthai
Dush Praapaanaaya Guna Sanghaa Vivarjithaaya,
Nukthaathmabhi Swahrudaye Pari Bhavithaya
Jnanathmane Bhagwathe Nama Ishwaraya.

Yam Dharma Kama Artha Vimukthi Kaama
Bhajantha Ishtaam Gathi Mapnuvanthi,
Kim Thwaasisho Rathyapi Deha Mavyayam
Karothu May Adha Brudhayo Vimokshanam.

Yekanthino Yasya Na Kanchanarrdhaa
Vanchasnthi Ye Vai Bhagawat Prapanna,
Athyadbhutham Thaccharitham Sumangalam
Gayantha Aananda Samudhra Magna.

Thamaksharam Brahma Param Paresam
Avyaktha Madhyathmika Yoga Gamyam,
Athheendriyam Sookshma Mivathi Dhooram
Anantha Maadhyam Paripoorna Meede.

Yasya Brahmadayo Deva Loka Scharachara,
Nama Roopa Vibheedheena Phalgvyaa Cha Kalaya Krutha.

Yadharchisho Agne Savithur Gabhasthayo
Niryanthi Samyaanthya Sakruth Swarochisha,
Thadhaa Yathoyam Guna Sampravaho
Budhir Mana Kaani Sareera Sargaa.

Savaina devaa asura marthaya thiryang
Na Sthree Na Shando Na Puman Na Janthu,
Naayam Guna Karma Na Sanna Na Chasath
Nishedha Sesho Jayathad Asesha.

Jeejee Vishe Naaha Mihaamuyaa Ki
Anthar Bahi Schavrutha Ye Bhayonyaa,
Icchami Kalena Na Yasya Viplava
Thasya Aathma Loka Varanasya Moksham.

Soham Viswa Srujam Visamam Aviswam Viswa Vedhasam,
Vishwathamanam Ajam Brahma Pranathosmi Param Padam.

Yoga Randhitha Karmaano Hrudhi Yoga Vibhavithe,
Yogino Yam Prapasyanthi Yogesam Tham Nathosyamaham.

Namo Namasthubhyam Asahya Vega
Shakthi Thrayaya Akhiladhi Gunaaya,
Prapanna Paalaya Durantha Shakthaye
Kadheendriyaanamana Vapya Vaathmane.

Nayam Veda Swamaathmaanam Yacchakthyaa Hamdhiyaa Hatham,
Tham Durathyaya Maahatmyam Bhagawantha Mitho Asmyaham.

।। Shri Shukadev Uvach ।।

Avam Gajendra Mupvarnit Nirvishesham
Brahmadayo Vividhalinga Bhidabhimana,
Naite Yadopasasrupurni Khilatmaktvaat
Tatrakhilamarmayo Hariravirasit.

Tam Tadyadartamuplabhya Jagannivasah
Stotram Nishamy Divijaih Sah Sanstuvaddhi,
Chhandomayen Garuden Samudhyamaan
Schakayudhyobhya Gamadashu Yato Gajendrh.

Sontassarasyurubalen Griheet Aarto
Drishta Garutmati Hari Kha Upattachakram,
Utkhshitpya Sambujkaram Girmah Krichchha
Narayanikhyalguro Bhagwan Namaste.

Tam Vikshya Peeditmajah Sahasavateerya
Sagrahmashu Sarash Krupyojjahaar,
Grahad Vipatitmukhadarina Gajendra
Sampashyatam Harirmoomucha Dustriyanaam.

Jis Ghar Mein Khatu Wale Ki Tasveer Lagai Jati Hai Lyrics – Raju Mehra

गजेन्द्र मोक्ष स्तोत्र

Previous articleSantoshi Mata Ki Aarti Lyrics in Hindi and English – संतोषी माता की आरती
Next articleSai Baba Aarti Lyrics in Hindi and English – गुरुवार स्पेशल श्री साई बाबा आरती

LEAVE A REPLY

Please enter your comment!
Please enter your name here